Declension table of ?bhūsvargita

Deva

MasculineSingularDualPlural
Nominativebhūsvargitaḥ bhūsvargitau bhūsvargitāḥ
Vocativebhūsvargita bhūsvargitau bhūsvargitāḥ
Accusativebhūsvargitam bhūsvargitau bhūsvargitān
Instrumentalbhūsvargitena bhūsvargitābhyām bhūsvargitaiḥ bhūsvargitebhiḥ
Dativebhūsvargitāya bhūsvargitābhyām bhūsvargitebhyaḥ
Ablativebhūsvargitāt bhūsvargitābhyām bhūsvargitebhyaḥ
Genitivebhūsvargitasya bhūsvargitayoḥ bhūsvargitānām
Locativebhūsvargite bhūsvargitayoḥ bhūsvargiteṣu

Compound bhūsvargita -

Adverb -bhūsvargitam -bhūsvargitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria