Declension table of ?bhūsvargāyitavyā

Deva

FeminineSingularDualPlural
Nominativebhūsvargāyitavyā bhūsvargāyitavye bhūsvargāyitavyāḥ
Vocativebhūsvargāyitavye bhūsvargāyitavye bhūsvargāyitavyāḥ
Accusativebhūsvargāyitavyām bhūsvargāyitavye bhūsvargāyitavyāḥ
Instrumentalbhūsvargāyitavyayā bhūsvargāyitavyābhyām bhūsvargāyitavyābhiḥ
Dativebhūsvargāyitavyāyai bhūsvargāyitavyābhyām bhūsvargāyitavyābhyaḥ
Ablativebhūsvargāyitavyāyāḥ bhūsvargāyitavyābhyām bhūsvargāyitavyābhyaḥ
Genitivebhūsvargāyitavyāyāḥ bhūsvargāyitavyayoḥ bhūsvargāyitavyānām
Locativebhūsvargāyitavyāyām bhūsvargāyitavyayoḥ bhūsvargāyitavyāsu

Adverb -bhūsvargāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria