Declension table of bhūsvargāyiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūsvargāyiṣyat | bhūsvargāyiṣyantī bhūsvargāyiṣyatī | bhūsvargāyiṣyanti |
Vocative | bhūsvargāyiṣyat | bhūsvargāyiṣyantī bhūsvargāyiṣyatī | bhūsvargāyiṣyanti |
Accusative | bhūsvargāyiṣyat | bhūsvargāyiṣyantī bhūsvargāyiṣyatī | bhūsvargāyiṣyanti |
Instrumental | bhūsvargāyiṣyatā | bhūsvargāyiṣyadbhyām | bhūsvargāyiṣyadbhiḥ |
Dative | bhūsvargāyiṣyate | bhūsvargāyiṣyadbhyām | bhūsvargāyiṣyadbhyaḥ |
Ablative | bhūsvargāyiṣyataḥ | bhūsvargāyiṣyadbhyām | bhūsvargāyiṣyadbhyaḥ |
Genitive | bhūsvargāyiṣyataḥ | bhūsvargāyiṣyatoḥ | bhūsvargāyiṣyatām |
Locative | bhūsvargāyiṣyati | bhūsvargāyiṣyatoḥ | bhūsvargāyiṣyatsu |