सुबन्तावली ?भूस्वर्गायिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाभूस्वर्गायिष्यन् भूस्वर्गायिष्यन्तौ भूस्वर्गायिष्यन्तः
सम्बोधनम्भूस्वर्गायिष्यन् भूस्वर्गायिष्यन्तौ भूस्वर्गायिष्यन्तः
द्वितीयाभूस्वर्गायिष्यन्तम् भूस्वर्गायिष्यन्तौ भूस्वर्गायिष्यतः
तृतीयाभूस्वर्गायिष्यता भूस्वर्गायिष्यद्भ्याम् भूस्वर्गायिष्यद्भिः
चतुर्थीभूस्वर्गायिष्यते भूस्वर्गायिष्यद्भ्याम् भूस्वर्गायिष्यद्भ्यः
पञ्चमीभूस्वर्गायिष्यतः भूस्वर्गायिष्यद्भ्याम् भूस्वर्गायिष्यद्भ्यः
षष्ठीभूस्वर्गायिष्यतः भूस्वर्गायिष्यतोः भूस्वर्गायिष्यताम्
सप्तमीभूस्वर्गायिष्यति भूस्वर्गायिष्यतोः भूस्वर्गायिष्यत्सु

समास भूस्वर्गायिष्यत्

अव्यय ॰भूस्वर्गायिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria