सुबन्तावली ?भूस्वर्गायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभूस्वर्गायिष्यन्ती भूस्वर्गायिष्यन्त्यौ भूस्वर्गायिष्यन्त्यः
सम्बोधनम्भूस्वर्गायिष्यन्ति भूस्वर्गायिष्यन्त्यौ भूस्वर्गायिष्यन्त्यः
द्वितीयाभूस्वर्गायिष्यन्तीम् भूस्वर्गायिष्यन्त्यौ भूस्वर्गायिष्यन्तीः
तृतीयाभूस्वर्गायिष्यन्त्या भूस्वर्गायिष्यन्तीभ्याम् भूस्वर्गायिष्यन्तीभिः
चतुर्थीभूस्वर्गायिष्यन्त्यै भूस्वर्गायिष्यन्तीभ्याम् भूस्वर्गायिष्यन्तीभ्यः
पञ्चमीभूस्वर्गायिष्यन्त्याः भूस्वर्गायिष्यन्तीभ्याम् भूस्वर्गायिष्यन्तीभ्यः
षष्ठीभूस्वर्गायिष्यन्त्याः भूस्वर्गायिष्यन्त्योः भूस्वर्गायिष्यन्तीनाम्
सप्तमीभूस्वर्गायिष्यन्त्याम् भूस्वर्गायिष्यन्त्योः भूस्वर्गायिष्यन्तीषु

समास भूस्वर्गायिष्यन्ति भूस्वर्गायिष्यन्ती

अव्यय ॰भूस्वर्गायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria