Declension table of ?bhūsvargāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhūsvargāyiṣyamāṇā bhūsvargāyiṣyamāṇe bhūsvargāyiṣyamāṇāḥ
Vocativebhūsvargāyiṣyamāṇe bhūsvargāyiṣyamāṇe bhūsvargāyiṣyamāṇāḥ
Accusativebhūsvargāyiṣyamāṇām bhūsvargāyiṣyamāṇe bhūsvargāyiṣyamāṇāḥ
Instrumentalbhūsvargāyiṣyamāṇayā bhūsvargāyiṣyamāṇābhyām bhūsvargāyiṣyamāṇābhiḥ
Dativebhūsvargāyiṣyamāṇāyai bhūsvargāyiṣyamāṇābhyām bhūsvargāyiṣyamāṇābhyaḥ
Ablativebhūsvargāyiṣyamāṇāyāḥ bhūsvargāyiṣyamāṇābhyām bhūsvargāyiṣyamāṇābhyaḥ
Genitivebhūsvargāyiṣyamāṇāyāḥ bhūsvargāyiṣyamāṇayoḥ bhūsvargāyiṣyamāṇānām
Locativebhūsvargāyiṣyamāṇāyām bhūsvargāyiṣyamāṇayoḥ bhūsvargāyiṣyamāṇāsu

Adverb -bhūsvargāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria