Declension table of ?bhūsvargāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhūsvargāyiṣyamāṇam bhūsvargāyiṣyamāṇe bhūsvargāyiṣyamāṇāni
Vocativebhūsvargāyiṣyamāṇa bhūsvargāyiṣyamāṇe bhūsvargāyiṣyamāṇāni
Accusativebhūsvargāyiṣyamāṇam bhūsvargāyiṣyamāṇe bhūsvargāyiṣyamāṇāni
Instrumentalbhūsvargāyiṣyamāṇena bhūsvargāyiṣyamāṇābhyām bhūsvargāyiṣyamāṇaiḥ
Dativebhūsvargāyiṣyamāṇāya bhūsvargāyiṣyamāṇābhyām bhūsvargāyiṣyamāṇebhyaḥ
Ablativebhūsvargāyiṣyamāṇāt bhūsvargāyiṣyamāṇābhyām bhūsvargāyiṣyamāṇebhyaḥ
Genitivebhūsvargāyiṣyamāṇasya bhūsvargāyiṣyamāṇayoḥ bhūsvargāyiṣyamāṇānām
Locativebhūsvargāyiṣyamāṇe bhūsvargāyiṣyamāṇayoḥ bhūsvargāyiṣyamāṇeṣu

Compound bhūsvargāyiṣyamāṇa -

Adverb -bhūsvargāyiṣyamāṇam -bhūsvargāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria