Declension table of ?bhūsvargāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhūsvargāyiṣyamāṇaḥ bhūsvargāyiṣyamāṇau bhūsvargāyiṣyamāṇāḥ
Vocativebhūsvargāyiṣyamāṇa bhūsvargāyiṣyamāṇau bhūsvargāyiṣyamāṇāḥ
Accusativebhūsvargāyiṣyamāṇam bhūsvargāyiṣyamāṇau bhūsvargāyiṣyamāṇān
Instrumentalbhūsvargāyiṣyamāṇena bhūsvargāyiṣyamāṇābhyām bhūsvargāyiṣyamāṇaiḥ bhūsvargāyiṣyamāṇebhiḥ
Dativebhūsvargāyiṣyamāṇāya bhūsvargāyiṣyamāṇābhyām bhūsvargāyiṣyamāṇebhyaḥ
Ablativebhūsvargāyiṣyamāṇāt bhūsvargāyiṣyamāṇābhyām bhūsvargāyiṣyamāṇebhyaḥ
Genitivebhūsvargāyiṣyamāṇasya bhūsvargāyiṣyamāṇayoḥ bhūsvargāyiṣyamāṇānām
Locativebhūsvargāyiṣyamāṇe bhūsvargāyiṣyamāṇayoḥ bhūsvargāyiṣyamāṇeṣu

Compound bhūsvargāyiṣyamāṇa -

Adverb -bhūsvargāyiṣyamāṇam -bhūsvargāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria