Declension table of ?bhūsthita

Deva

NeuterSingularDualPlural
Nominativebhūsthitam bhūsthite bhūsthitāni
Vocativebhūsthita bhūsthite bhūsthitāni
Accusativebhūsthitam bhūsthite bhūsthitāni
Instrumentalbhūsthitena bhūsthitābhyām bhūsthitaiḥ
Dativebhūsthitāya bhūsthitābhyām bhūsthitebhyaḥ
Ablativebhūsthitāt bhūsthitābhyām bhūsthitebhyaḥ
Genitivebhūsthitasya bhūsthitayoḥ bhūsthitānām
Locativebhūsthite bhūsthitayoḥ bhūsthiteṣu

Compound bhūsthita -

Adverb -bhūsthitam -bhūsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria