Declension table of ?bhūstha

Deva

NeuterSingularDualPlural
Nominativebhūstham bhūsthe bhūsthāni
Vocativebhūstha bhūsthe bhūsthāni
Accusativebhūstham bhūsthe bhūsthāni
Instrumentalbhūsthena bhūsthābhyām bhūsthaiḥ
Dativebhūsthāya bhūsthābhyām bhūsthebhyaḥ
Ablativebhūsthāt bhūsthābhyām bhūsthebhyaḥ
Genitivebhūsthasya bhūsthayoḥ bhūsthānām
Locativebhūsthe bhūsthayoḥ bhūstheṣu

Compound bhūstha -

Adverb -bhūstham -bhūsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria