Declension table of bhūruha

Deva

NeuterSingularDualPlural
Nominativebhūruham bhūruhe bhūruhāṇi
Vocativebhūruha bhūruhe bhūruhāṇi
Accusativebhūruham bhūruhe bhūruhāṇi
Instrumentalbhūruheṇa bhūruhābhyām bhūruhaiḥ
Dativebhūruhāya bhūruhābhyām bhūruhebhyaḥ
Ablativebhūruhāt bhūruhābhyām bhūruhebhyaḥ
Genitivebhūruhasya bhūruhayoḥ bhūruhāṇām
Locativebhūruhe bhūruhayoḥ bhūruheṣu

Compound bhūruha -

Adverb -bhūruham -bhūruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria