सुबन्तावली ?भूरिवेतस

Roma

नपुंसकम्एकद्विबहु
प्रथमाभूरिवेतसम् भूरिवेतसे भूरिवेतसानि
सम्बोधनम्भूरिवेतस भूरिवेतसे भूरिवेतसानि
द्वितीयाभूरिवेतसम् भूरिवेतसे भूरिवेतसानि
तृतीयाभूरिवेतसेन भूरिवेतसाभ्याम् भूरिवेतसैः
चतुर्थीभूरिवेतसाय भूरिवेतसाभ्याम् भूरिवेतसेभ्यः
पञ्चमीभूरिवेतसात् भूरिवेतसाभ्याम् भूरिवेतसेभ्यः
षष्ठीभूरिवेतसस्य भूरिवेतसयोः भूरिवेतसानाम्
सप्तमीभूरिवेतसे भूरिवेतसयोः भूरिवेतसेषु

समास भूरिवेतस

अव्यय ॰भूरिवेतसम् ॰भूरिवेतसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria