Declension table of ?bhūrisakhā

Deva

FeminineSingularDualPlural
Nominativebhūrisakhā bhūrisakhe bhūrisakhāḥ
Vocativebhūrisakhe bhūrisakhe bhūrisakhāḥ
Accusativebhūrisakhām bhūrisakhe bhūrisakhāḥ
Instrumentalbhūrisakhayā bhūrisakhābhyām bhūrisakhābhiḥ
Dativebhūrisakhāyai bhūrisakhābhyām bhūrisakhābhyaḥ
Ablativebhūrisakhāyāḥ bhūrisakhābhyām bhūrisakhābhyaḥ
Genitivebhūrisakhāyāḥ bhūrisakhayoḥ bhūrisakhānām
Locativebhūrisakhāyām bhūrisakhayoḥ bhūrisakhāsu

Adverb -bhūrisakham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria