Declension table of ?bhūrirāma

Deva

MasculineSingularDualPlural
Nominativebhūrirāmaḥ bhūrirāmau bhūrirāmāḥ
Vocativebhūrirāma bhūrirāmau bhūrirāmāḥ
Accusativebhūrirāmam bhūrirāmau bhūrirāmān
Instrumentalbhūrirāmeṇa bhūrirāmābhyām bhūrirāmaiḥ bhūrirāmebhiḥ
Dativebhūrirāmāya bhūrirāmābhyām bhūrirāmebhyaḥ
Ablativebhūrirāmāt bhūrirāmābhyām bhūrirāmebhyaḥ
Genitivebhūrirāmasya bhūrirāmayoḥ bhūrirāmāṇām
Locativebhūrirāme bhūrirāmayoḥ bhūrirāmeṣu

Compound bhūrirāma -

Adverb -bhūrirāmam -bhūrirāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria