Declension table of ?bhūrilābha

Deva

NeuterSingularDualPlural
Nominativebhūrilābham bhūrilābhe bhūrilābhāni
Vocativebhūrilābha bhūrilābhe bhūrilābhāni
Accusativebhūrilābham bhūrilābhe bhūrilābhāni
Instrumentalbhūrilābhena bhūrilābhābhyām bhūrilābhaiḥ
Dativebhūrilābhāya bhūrilābhābhyām bhūrilābhebhyaḥ
Ablativebhūrilābhāt bhūrilābhābhyām bhūrilābhebhyaḥ
Genitivebhūrilābhasya bhūrilābhayoḥ bhūrilābhānām
Locativebhūrilābhe bhūrilābhayoḥ bhūrilābheṣu

Compound bhūrilābha -

Adverb -bhūrilābham -bhūrilābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria