Declension table of ?bhūrilābha

Deva

MasculineSingularDualPlural
Nominativebhūrilābhaḥ bhūrilābhau bhūrilābhāḥ
Vocativebhūrilābha bhūrilābhau bhūrilābhāḥ
Accusativebhūrilābham bhūrilābhau bhūrilābhān
Instrumentalbhūrilābhena bhūrilābhābhyām bhūrilābhaiḥ bhūrilābhebhiḥ
Dativebhūrilābhāya bhūrilābhābhyām bhūrilābhebhyaḥ
Ablativebhūrilābhāt bhūrilābhābhyām bhūrilābhebhyaḥ
Genitivebhūrilābhasya bhūrilābhayoḥ bhūrilābhānām
Locativebhūrilābhe bhūrilābhayoḥ bhūrilābheṣu

Compound bhūrilābha -

Adverb -bhūrilābham -bhūrilābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria