Declension table of ?bhūrikarman

Deva

NeuterSingularDualPlural
Nominativebhūrikarma bhūrikarmaṇī bhūrikarmāṇi
Vocativebhūrikarman bhūrikarma bhūrikarmaṇī bhūrikarmāṇi
Accusativebhūrikarma bhūrikarmaṇī bhūrikarmāṇi
Instrumentalbhūrikarmaṇā bhūrikarmabhyām bhūrikarmabhiḥ
Dativebhūrikarmaṇe bhūrikarmabhyām bhūrikarmabhyaḥ
Ablativebhūrikarmaṇaḥ bhūrikarmabhyām bhūrikarmabhyaḥ
Genitivebhūrikarmaṇaḥ bhūrikarmaṇoḥ bhūrikarmaṇām
Locativebhūrikarmaṇi bhūrikarmaṇoḥ bhūrikarmasu

Compound bhūrikarma -

Adverb -bhūrikarma -bhūrikarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria