Declension table of ?bhūrikṛtrimamāṇikyamaya

Deva

NeuterSingularDualPlural
Nominativebhūrikṛtrimamāṇikyamayam bhūrikṛtrimamāṇikyamaye bhūrikṛtrimamāṇikyamayāni
Vocativebhūrikṛtrimamāṇikyamaya bhūrikṛtrimamāṇikyamaye bhūrikṛtrimamāṇikyamayāni
Accusativebhūrikṛtrimamāṇikyamayam bhūrikṛtrimamāṇikyamaye bhūrikṛtrimamāṇikyamayāni
Instrumentalbhūrikṛtrimamāṇikyamayena bhūrikṛtrimamāṇikyamayābhyām bhūrikṛtrimamāṇikyamayaiḥ
Dativebhūrikṛtrimamāṇikyamayāya bhūrikṛtrimamāṇikyamayābhyām bhūrikṛtrimamāṇikyamayebhyaḥ
Ablativebhūrikṛtrimamāṇikyamayāt bhūrikṛtrimamāṇikyamayābhyām bhūrikṛtrimamāṇikyamayebhyaḥ
Genitivebhūrikṛtrimamāṇikyamayasya bhūrikṛtrimamāṇikyamayayoḥ bhūrikṛtrimamāṇikyamayānām
Locativebhūrikṛtrimamāṇikyamaye bhūrikṛtrimamāṇikyamayayoḥ bhūrikṛtrimamāṇikyamayeṣu

Compound bhūrikṛtrimamāṇikyamaya -

Adverb -bhūrikṛtrimamāṇikyamayam -bhūrikṛtrimamāṇikyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria