सुबन्तावली ?भूरिज्येष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाभूरिज्येष्ठः भूरिज्येष्ठौ भूरिज्येष्ठाः
सम्बोधनम्भूरिज्येष्ठ भूरिज्येष्ठौ भूरिज्येष्ठाः
द्वितीयाभूरिज्येष्ठम् भूरिज्येष्ठौ भूरिज्येष्ठान्
तृतीयाभूरिज्येष्ठेन भूरिज्येष्ठाभ्याम् भूरिज्येष्ठैः भूरिज्येष्ठेभिः
चतुर्थीभूरिज्येष्ठाय भूरिज्येष्ठाभ्याम् भूरिज्येष्ठेभ्यः
पञ्चमीभूरिज्येष्ठात् भूरिज्येष्ठाभ्याम् भूरिज्येष्ठेभ्यः
षष्ठीभूरिज्येष्ठस्य भूरिज्येष्ठयोः भूरिज्येष्ठानाम्
सप्तमीभूरिज्येष्ठे भूरिज्येष्ठयोः भूरिज्येष्ठेषु

समास भूरिज्येष्ठ

अव्यय ॰भूरिज्येष्ठम् ॰भूरिज्येष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria