Declension table of ?bhūrija

Deva

NeuterSingularDualPlural
Nominativebhūrijam bhūrije bhūrijāni
Vocativebhūrija bhūrije bhūrijāni
Accusativebhūrijam bhūrije bhūrijāni
Instrumentalbhūrijena bhūrijābhyām bhūrijaiḥ
Dativebhūrijāya bhūrijābhyām bhūrijebhyaḥ
Ablativebhūrijāt bhūrijābhyām bhūrijebhyaḥ
Genitivebhūrijasya bhūrijayoḥ bhūrijānām
Locativebhūrije bhūrijayoḥ bhūrijeṣu

Compound bhūrija -

Adverb -bhūrijam -bhūrijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria