Declension table of ?bhūridhāmanā

Deva

FeminineSingularDualPlural
Nominativebhūridhāmanā bhūridhāmane bhūridhāmanāḥ
Vocativebhūridhāmane bhūridhāmane bhūridhāmanāḥ
Accusativebhūridhāmanām bhūridhāmane bhūridhāmanāḥ
Instrumentalbhūridhāmanayā bhūridhāmanābhyām bhūridhāmanābhiḥ
Dativebhūridhāmanāyai bhūridhāmanābhyām bhūridhāmanābhyaḥ
Ablativebhūridhāmanāyāḥ bhūridhāmanābhyām bhūridhāmanābhyaḥ
Genitivebhūridhāmanāyāḥ bhūridhāmanayoḥ bhūridhāmanānām
Locativebhūridhāmanāyām bhūridhāmanayoḥ bhūridhāmanāsu

Adverb -bhūridhāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria