Declension table of ?bhūridhāman

Deva

NeuterSingularDualPlural
Nominativebhūridhāma bhūridhāmnī bhūridhāmāni
Vocativebhūridhāman bhūridhāma bhūridhāmnī bhūridhāmāni
Accusativebhūridhāma bhūridhāmnī bhūridhāmāni
Instrumentalbhūridhāmnā bhūridhāmabhyām bhūridhāmabhiḥ
Dativebhūridhāmne bhūridhāmabhyām bhūridhāmabhyaḥ
Ablativebhūridhāmnaḥ bhūridhāmabhyām bhūridhāmabhyaḥ
Genitivebhūridhāmnaḥ bhūridhāmnoḥ bhūridhāmnām
Locativebhūridhāmni bhūridhāmani bhūridhāmnoḥ bhūridhāmasu

Compound bhūridhāma -

Adverb -bhūridhāma -bhūridhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria