Declension table of ?bhūridhāman

Deva

MasculineSingularDualPlural
Nominativebhūridhāmā bhūridhāmānau bhūridhāmānaḥ
Vocativebhūridhāman bhūridhāmānau bhūridhāmānaḥ
Accusativebhūridhāmānam bhūridhāmānau bhūridhāmnaḥ
Instrumentalbhūridhāmnā bhūridhāmabhyām bhūridhāmabhiḥ
Dativebhūridhāmne bhūridhāmabhyām bhūridhāmabhyaḥ
Ablativebhūridhāmnaḥ bhūridhāmabhyām bhūridhāmabhyaḥ
Genitivebhūridhāmnaḥ bhūridhāmnoḥ bhūridhāmnām
Locativebhūridhāmni bhūridhāmani bhūridhāmnoḥ bhūridhāmasu

Compound bhūridhāma -

Adverb -bhūridhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria