Declension table of ?bhūridakṣiṇa

Deva

MasculineSingularDualPlural
Nominativebhūridakṣiṇaḥ bhūridakṣiṇau bhūridakṣiṇāḥ
Vocativebhūridakṣiṇa bhūridakṣiṇau bhūridakṣiṇāḥ
Accusativebhūridakṣiṇam bhūridakṣiṇau bhūridakṣiṇān
Instrumentalbhūridakṣiṇena bhūridakṣiṇābhyām bhūridakṣiṇaiḥ bhūridakṣiṇebhiḥ
Dativebhūridakṣiṇāya bhūridakṣiṇābhyām bhūridakṣiṇebhyaḥ
Ablativebhūridakṣiṇāt bhūridakṣiṇābhyām bhūridakṣiṇebhyaḥ
Genitivebhūridakṣiṇasya bhūridakṣiṇayoḥ bhūridakṣiṇānām
Locativebhūridakṣiṇe bhūridakṣiṇayoḥ bhūridakṣiṇeṣu

Compound bhūridakṣiṇa -

Adverb -bhūridakṣiṇam -bhūridakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria