Declension table of ?bhūribalā

Deva

FeminineSingularDualPlural
Nominativebhūribalā bhūribale bhūribalāḥ
Vocativebhūribale bhūribale bhūribalāḥ
Accusativebhūribalām bhūribale bhūribalāḥ
Instrumentalbhūribalayā bhūribalābhyām bhūribalābhiḥ
Dativebhūribalāyai bhūribalābhyām bhūribalābhyaḥ
Ablativebhūribalāyāḥ bhūribalābhyām bhūribalābhyaḥ
Genitivebhūribalāyāḥ bhūribalayoḥ bhūribalānām
Locativebhūribalāyām bhūribalayoḥ bhūribalāsu

Adverb -bhūribalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria