Declension table of bhūri

Deva

NeuterSingularDualPlural
Nominativebhūri bhūriṇī bhūrīṇi
Vocativebhūri bhūriṇī bhūrīṇi
Accusativebhūri bhūriṇī bhūrīṇi
Instrumentalbhūriṇā bhūribhyām bhūribhiḥ
Dativebhūriṇe bhūribhyām bhūribhyaḥ
Ablativebhūriṇaḥ bhūribhyām bhūribhyaḥ
Genitivebhūriṇaḥ bhūriṇoḥ bhūrīṇām
Locativebhūriṇi bhūriṇoḥ bhūriṣu

Compound bhūri -

Adverb -bhūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria