Declension table of ?bhūrbhuveśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativebhūrbhuveśvaratīrtham bhūrbhuveśvaratīrthe bhūrbhuveśvaratīrthāni
Vocativebhūrbhuveśvaratīrtha bhūrbhuveśvaratīrthe bhūrbhuveśvaratīrthāni
Accusativebhūrbhuveśvaratīrtham bhūrbhuveśvaratīrthe bhūrbhuveśvaratīrthāni
Instrumentalbhūrbhuveśvaratīrthena bhūrbhuveśvaratīrthābhyām bhūrbhuveśvaratīrthaiḥ
Dativebhūrbhuveśvaratīrthāya bhūrbhuveśvaratīrthābhyām bhūrbhuveśvaratīrthebhyaḥ
Ablativebhūrbhuveśvaratīrthāt bhūrbhuveśvaratīrthābhyām bhūrbhuveśvaratīrthebhyaḥ
Genitivebhūrbhuveśvaratīrthasya bhūrbhuveśvaratīrthayoḥ bhūrbhuveśvaratīrthānām
Locativebhūrbhuveśvaratīrthe bhūrbhuveśvaratīrthayoḥ bhūrbhuveśvaratīrtheṣu

Compound bhūrbhuveśvaratīrtha -

Adverb -bhūrbhuveśvaratīrtham -bhūrbhuveśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria