Declension table of ?bhūpiṭharī

Deva

FeminineSingularDualPlural
Nominativebhūpiṭharī bhūpiṭharyau bhūpiṭharyaḥ
Vocativebhūpiṭhari bhūpiṭharyau bhūpiṭharyaḥ
Accusativebhūpiṭharīm bhūpiṭharyau bhūpiṭharīḥ
Instrumentalbhūpiṭharyā bhūpiṭharībhyām bhūpiṭharībhiḥ
Dativebhūpiṭharyai bhūpiṭharībhyām bhūpiṭharībhyaḥ
Ablativebhūpiṭharyāḥ bhūpiṭharībhyām bhūpiṭharībhyaḥ
Genitivebhūpiṭharyāḥ bhūpiṭharyoḥ bhūpiṭharīṇām
Locativebhūpiṭharyām bhūpiṭharyoḥ bhūpiṭharīṣu

Compound bhūpiṭhari - bhūpiṭharī -

Adverb -bhūpiṭhari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria