Declension table of ?bhūpasuta

Deva

MasculineSingularDualPlural
Nominativebhūpasutaḥ bhūpasutau bhūpasutāḥ
Vocativebhūpasuta bhūpasutau bhūpasutāḥ
Accusativebhūpasutam bhūpasutau bhūpasutān
Instrumentalbhūpasutena bhūpasutābhyām bhūpasutaiḥ bhūpasutebhiḥ
Dativebhūpasutāya bhūpasutābhyām bhūpasutebhyaḥ
Ablativebhūpasutāt bhūpasutābhyām bhūpasutebhyaḥ
Genitivebhūpasutasya bhūpasutayoḥ bhūpasutānām
Locativebhūpasute bhūpasutayoḥ bhūpasuteṣu

Compound bhūpasuta -

Adverb -bhūpasutam -bhūpasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria