Declension table of ?bhūpalāśa

Deva

MasculineSingularDualPlural
Nominativebhūpalāśaḥ bhūpalāśau bhūpalāśāḥ
Vocativebhūpalāśa bhūpalāśau bhūpalāśāḥ
Accusativebhūpalāśam bhūpalāśau bhūpalāśān
Instrumentalbhūpalāśena bhūpalāśābhyām bhūpalāśaiḥ bhūpalāśebhiḥ
Dativebhūpalāśāya bhūpalāśābhyām bhūpalāśebhyaḥ
Ablativebhūpalāśāt bhūpalāśābhyām bhūpalāśebhyaḥ
Genitivebhūpalāśasya bhūpalāśayoḥ bhūpalāśānām
Locativebhūpalāśe bhūpalāśayoḥ bhūpalāśeṣu

Compound bhūpalāśa -

Adverb -bhūpalāśam -bhūpalāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria