Declension table of ?bhūpālabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativebhūpālabhūṣaṇam bhūpālabhūṣaṇe bhūpālabhūṣaṇāni
Vocativebhūpālabhūṣaṇa bhūpālabhūṣaṇe bhūpālabhūṣaṇāni
Accusativebhūpālabhūṣaṇam bhūpālabhūṣaṇe bhūpālabhūṣaṇāni
Instrumentalbhūpālabhūṣaṇena bhūpālabhūṣaṇābhyām bhūpālabhūṣaṇaiḥ
Dativebhūpālabhūṣaṇāya bhūpālabhūṣaṇābhyām bhūpālabhūṣaṇebhyaḥ
Ablativebhūpālabhūṣaṇāt bhūpālabhūṣaṇābhyām bhūpālabhūṣaṇebhyaḥ
Genitivebhūpālabhūṣaṇasya bhūpālabhūṣaṇayoḥ bhūpālabhūṣaṇānām
Locativebhūpālabhūṣaṇe bhūpālabhūṣaṇayoḥ bhūpālabhūṣaṇeṣu

Compound bhūpālabhūṣaṇa -

Adverb -bhūpālabhūṣaṇam -bhūpālabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria