Declension table of ?bhūnāga

Deva

MasculineSingularDualPlural
Nominativebhūnāgaḥ bhūnāgau bhūnāgāḥ
Vocativebhūnāga bhūnāgau bhūnāgāḥ
Accusativebhūnāgam bhūnāgau bhūnāgān
Instrumentalbhūnāgena bhūnāgābhyām bhūnāgaiḥ bhūnāgebhiḥ
Dativebhūnāgāya bhūnāgābhyām bhūnāgebhyaḥ
Ablativebhūnāgāt bhūnāgābhyām bhūnāgebhyaḥ
Genitivebhūnāgasya bhūnāgayoḥ bhūnāgānām
Locativebhūnāge bhūnāgayoḥ bhūnāgeṣu

Compound bhūnāga -

Adverb -bhūnāgam -bhūnāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria