Declension table of ?bhūmyanṛta

Deva

NeuterSingularDualPlural
Nominativebhūmyanṛtam bhūmyanṛte bhūmyanṛtāni
Vocativebhūmyanṛta bhūmyanṛte bhūmyanṛtāni
Accusativebhūmyanṛtam bhūmyanṛte bhūmyanṛtāni
Instrumentalbhūmyanṛtena bhūmyanṛtābhyām bhūmyanṛtaiḥ
Dativebhūmyanṛtāya bhūmyanṛtābhyām bhūmyanṛtebhyaḥ
Ablativebhūmyanṛtāt bhūmyanṛtābhyām bhūmyanṛtebhyaḥ
Genitivebhūmyanṛtasya bhūmyanṛtayoḥ bhūmyanṛtānām
Locativebhūmyanṛte bhūmyanṛtayoḥ bhūmyanṛteṣu

Compound bhūmyanṛta -

Adverb -bhūmyanṛtam -bhūmyanṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria