Declension table of ?bhūmyāhulya

Deva

NeuterSingularDualPlural
Nominativebhūmyāhulyam bhūmyāhulye bhūmyāhulyāni
Vocativebhūmyāhulya bhūmyāhulye bhūmyāhulyāni
Accusativebhūmyāhulyam bhūmyāhulye bhūmyāhulyāni
Instrumentalbhūmyāhulyena bhūmyāhulyābhyām bhūmyāhulyaiḥ
Dativebhūmyāhulyāya bhūmyāhulyābhyām bhūmyāhulyebhyaḥ
Ablativebhūmyāhulyāt bhūmyāhulyābhyām bhūmyāhulyebhyaḥ
Genitivebhūmyāhulyasya bhūmyāhulyayoḥ bhūmyāhulyānām
Locativebhūmyāhulye bhūmyāhulyayoḥ bhūmyāhulyeṣu

Compound bhūmyāhulya -

Adverb -bhūmyāhulyam -bhūmyāhulyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria