Declension table of ?bhūmivardhana

Deva

NeuterSingularDualPlural
Nominativebhūmivardhanam bhūmivardhane bhūmivardhanāni
Vocativebhūmivardhana bhūmivardhane bhūmivardhanāni
Accusativebhūmivardhanam bhūmivardhane bhūmivardhanāni
Instrumentalbhūmivardhanena bhūmivardhanābhyām bhūmivardhanaiḥ
Dativebhūmivardhanāya bhūmivardhanābhyām bhūmivardhanebhyaḥ
Ablativebhūmivardhanāt bhūmivardhanābhyām bhūmivardhanebhyaḥ
Genitivebhūmivardhanasya bhūmivardhanayoḥ bhūmivardhanānām
Locativebhūmivardhane bhūmivardhanayoḥ bhūmivardhaneṣu

Compound bhūmivardhana -

Adverb -bhūmivardhanam -bhūmivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria