Declension table of ?bhūmitva

Deva

NeuterSingularDualPlural
Nominativebhūmitvam bhūmitve bhūmitvāni
Vocativebhūmitva bhūmitve bhūmitvāni
Accusativebhūmitvam bhūmitve bhūmitvāni
Instrumentalbhūmitvena bhūmitvābhyām bhūmitvaiḥ
Dativebhūmitvāya bhūmitvābhyām bhūmitvebhyaḥ
Ablativebhūmitvāt bhūmitvābhyām bhūmitvebhyaḥ
Genitivebhūmitvasya bhūmitvayoḥ bhūmitvānām
Locativebhūmitve bhūmitvayoḥ bhūmitveṣu

Compound bhūmitva -

Adverb -bhūmitvam -bhūmitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria