Declension table of ?bhūmisvāmin

Deva

MasculineSingularDualPlural
Nominativebhūmisvāmī bhūmisvāminau bhūmisvāminaḥ
Vocativebhūmisvāmin bhūmisvāminau bhūmisvāminaḥ
Accusativebhūmisvāminam bhūmisvāminau bhūmisvāminaḥ
Instrumentalbhūmisvāminā bhūmisvāmibhyām bhūmisvāmibhiḥ
Dativebhūmisvāmine bhūmisvāmibhyām bhūmisvāmibhyaḥ
Ablativebhūmisvāminaḥ bhūmisvāmibhyām bhūmisvāmibhyaḥ
Genitivebhūmisvāminaḥ bhūmisvāminoḥ bhūmisvāminām
Locativebhūmisvāmini bhūmisvāminoḥ bhūmisvāmiṣu

Compound bhūmisvāmi -

Adverb -bhūmisvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria