Declension table of bhūmisuta

Deva

MasculineSingularDualPlural
Nominativebhūmisutaḥ bhūmisutau bhūmisutāḥ
Vocativebhūmisuta bhūmisutau bhūmisutāḥ
Accusativebhūmisutam bhūmisutau bhūmisutān
Instrumentalbhūmisutena bhūmisutābhyām bhūmisutaiḥ bhūmisutebhiḥ
Dativebhūmisutāya bhūmisutābhyām bhūmisutebhyaḥ
Ablativebhūmisutāt bhūmisutābhyām bhūmisutebhyaḥ
Genitivebhūmisutasya bhūmisutayoḥ bhūmisutānām
Locativebhūmisute bhūmisutayoḥ bhūmisuteṣu

Compound bhūmisuta -

Adverb -bhūmisutam -bhūmisutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria