Declension table of bhūmisparśamudrā

Deva

FeminineSingularDualPlural
Nominativebhūmisparśamudrā bhūmisparśamudre bhūmisparśamudrāḥ
Vocativebhūmisparśamudre bhūmisparśamudre bhūmisparśamudrāḥ
Accusativebhūmisparśamudrām bhūmisparśamudre bhūmisparśamudrāḥ
Instrumentalbhūmisparśamudrayā bhūmisparśamudrābhyām bhūmisparśamudrābhiḥ
Dativebhūmisparśamudrāyai bhūmisparśamudrābhyām bhūmisparśamudrābhyaḥ
Ablativebhūmisparśamudrāyāḥ bhūmisparśamudrābhyām bhūmisparśamudrābhyaḥ
Genitivebhūmisparśamudrāyāḥ bhūmisparśamudrayoḥ bhūmisparśamudrāṇām
Locativebhūmisparśamudrāyām bhūmisparśamudrayoḥ bhūmisparśamudrāsu

Adverb -bhūmisparśamudram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria