Declension table of ?bhūmispṛśā

Deva

FeminineSingularDualPlural
Nominativebhūmispṛśā bhūmispṛśe bhūmispṛśāḥ
Vocativebhūmispṛśe bhūmispṛśe bhūmispṛśāḥ
Accusativebhūmispṛśām bhūmispṛśe bhūmispṛśāḥ
Instrumentalbhūmispṛśayā bhūmispṛśābhyām bhūmispṛśābhiḥ
Dativebhūmispṛśāyai bhūmispṛśābhyām bhūmispṛśābhyaḥ
Ablativebhūmispṛśāyāḥ bhūmispṛśābhyām bhūmispṛśābhyaḥ
Genitivebhūmispṛśāyāḥ bhūmispṛśayoḥ bhūmispṛśānām
Locativebhūmispṛśāyām bhūmispṛśayoḥ bhūmispṛśāsu

Adverb -bhūmispṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria