Declension table of ?bhūmisava

Deva

MasculineSingularDualPlural
Nominativebhūmisavaḥ bhūmisavau bhūmisavāḥ
Vocativebhūmisava bhūmisavau bhūmisavāḥ
Accusativebhūmisavam bhūmisavau bhūmisavān
Instrumentalbhūmisavena bhūmisavābhyām bhūmisavaiḥ bhūmisavebhiḥ
Dativebhūmisavāya bhūmisavābhyām bhūmisavebhyaḥ
Ablativebhūmisavāt bhūmisavābhyām bhūmisavebhyaḥ
Genitivebhūmisavasya bhūmisavayoḥ bhūmisavānām
Locativebhūmisave bhūmisavayoḥ bhūmisaveṣu

Compound bhūmisava -

Adverb -bhūmisavam -bhūmisavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria