Declension table of ?bhūmiprāpta

Deva

NeuterSingularDualPlural
Nominativebhūmiprāptam bhūmiprāpte bhūmiprāptāni
Vocativebhūmiprāpta bhūmiprāpte bhūmiprāptāni
Accusativebhūmiprāptam bhūmiprāpte bhūmiprāptāni
Instrumentalbhūmiprāptena bhūmiprāptābhyām bhūmiprāptaiḥ
Dativebhūmiprāptāya bhūmiprāptābhyām bhūmiprāptebhyaḥ
Ablativebhūmiprāptāt bhūmiprāptābhyām bhūmiprāptebhyaḥ
Genitivebhūmiprāptasya bhūmiprāptayoḥ bhūmiprāptānām
Locativebhūmiprāpte bhūmiprāptayoḥ bhūmiprāpteṣu

Compound bhūmiprāpta -

Adverb -bhūmiprāptam -bhūmiprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria