Declension table of bhūmipatitva

Deva

NeuterSingularDualPlural
Nominativebhūmipatitvam bhūmipatitve bhūmipatitvāni
Vocativebhūmipatitva bhūmipatitve bhūmipatitvāni
Accusativebhūmipatitvam bhūmipatitve bhūmipatitvāni
Instrumentalbhūmipatitvena bhūmipatitvābhyām bhūmipatitvaiḥ
Dativebhūmipatitvāya bhūmipatitvābhyām bhūmipatitvebhyaḥ
Ablativebhūmipatitvāt bhūmipatitvābhyām bhūmipatitvebhyaḥ
Genitivebhūmipatitvasya bhūmipatitvayoḥ bhūmipatitvānām
Locativebhūmipatitve bhūmipatitvayoḥ bhūmipatitveṣu

Compound bhūmipatitva -

Adverb -bhūmipatitvam -bhūmipatitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria