Declension table of ?bhūmiparidṛṃhaṇa

Deva

NeuterSingularDualPlural
Nominativebhūmiparidṛṃhaṇam bhūmiparidṛṃhaṇe bhūmiparidṛṃhaṇāni
Vocativebhūmiparidṛṃhaṇa bhūmiparidṛṃhaṇe bhūmiparidṛṃhaṇāni
Accusativebhūmiparidṛṃhaṇam bhūmiparidṛṃhaṇe bhūmiparidṛṃhaṇāni
Instrumentalbhūmiparidṛṃhaṇena bhūmiparidṛṃhaṇābhyām bhūmiparidṛṃhaṇaiḥ
Dativebhūmiparidṛṃhaṇāya bhūmiparidṛṃhaṇābhyām bhūmiparidṛṃhaṇebhyaḥ
Ablativebhūmiparidṛṃhaṇāt bhūmiparidṛṃhaṇābhyām bhūmiparidṛṃhaṇebhyaḥ
Genitivebhūmiparidṛṃhaṇasya bhūmiparidṛṃhaṇayoḥ bhūmiparidṛṃhaṇānām
Locativebhūmiparidṛṃhaṇe bhūmiparidṛṃhaṇayoḥ bhūmiparidṛṃhaṇeṣu

Compound bhūmiparidṛṃhaṇa -

Adverb -bhūmiparidṛṃhaṇam -bhūmiparidṛṃhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria