Declension table of ?bhūmipakṣa

Deva

MasculineSingularDualPlural
Nominativebhūmipakṣaḥ bhūmipakṣau bhūmipakṣāḥ
Vocativebhūmipakṣa bhūmipakṣau bhūmipakṣāḥ
Accusativebhūmipakṣam bhūmipakṣau bhūmipakṣān
Instrumentalbhūmipakṣeṇa bhūmipakṣābhyām bhūmipakṣaiḥ bhūmipakṣebhiḥ
Dativebhūmipakṣāya bhūmipakṣābhyām bhūmipakṣebhyaḥ
Ablativebhūmipakṣāt bhūmipakṣābhyām bhūmipakṣebhyaḥ
Genitivebhūmipakṣasya bhūmipakṣayoḥ bhūmipakṣāṇām
Locativebhūmipakṣe bhūmipakṣayoḥ bhūmipakṣeṣu

Compound bhūmipakṣa -

Adverb -bhūmipakṣam -bhūmipakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria