Declension table of bhūmipāla

Deva

MasculineSingularDualPlural
Nominativebhūmipālaḥ bhūmipālau bhūmipālāḥ
Vocativebhūmipāla bhūmipālau bhūmipālāḥ
Accusativebhūmipālam bhūmipālau bhūmipālān
Instrumentalbhūmipālena bhūmipālābhyām bhūmipālaiḥ bhūmipālebhiḥ
Dativebhūmipālāya bhūmipālābhyām bhūmipālebhyaḥ
Ablativebhūmipālāt bhūmipālābhyām bhūmipālebhyaḥ
Genitivebhūmipālasya bhūmipālayoḥ bhūmipālānām
Locativebhūmipāle bhūmipālayoḥ bhūmipāleṣu

Compound bhūmipāla -

Adverb -bhūmipālam -bhūmipālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria