Declension table of bhūmija

Deva

MasculineSingularDualPlural
Nominativebhūmijaḥ bhūmijau bhūmijāḥ
Vocativebhūmija bhūmijau bhūmijāḥ
Accusativebhūmijam bhūmijau bhūmijān
Instrumentalbhūmijena bhūmijābhyām bhūmijaiḥ bhūmijebhiḥ
Dativebhūmijāya bhūmijābhyām bhūmijebhyaḥ
Ablativebhūmijāt bhūmijābhyām bhūmijebhyaḥ
Genitivebhūmijasya bhūmijayoḥ bhūmijānām
Locativebhūmije bhūmijayoḥ bhūmijeṣu

Compound bhūmija -

Adverb -bhūmijam -bhūmijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria