Declension table of bhūmihāra

Deva

MasculineSingularDualPlural
Nominativebhūmihāraḥ bhūmihārau bhūmihārāḥ
Vocativebhūmihāra bhūmihārau bhūmihārāḥ
Accusativebhūmihāram bhūmihārau bhūmihārān
Instrumentalbhūmihāreṇa bhūmihārābhyām bhūmihāraiḥ bhūmihārebhiḥ
Dativebhūmihārāya bhūmihārābhyām bhūmihārebhyaḥ
Ablativebhūmihārāt bhūmihārābhyām bhūmihārebhyaḥ
Genitivebhūmihārasya bhūmihārayoḥ bhūmihārāṇām
Locativebhūmihāre bhūmihārayoḥ bhūmihāreṣu

Compound bhūmihāra -

Adverb -bhūmihāram -bhūmihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria