Declension table of ?bhūmigata

Deva

MasculineSingularDualPlural
Nominativebhūmigataḥ bhūmigatau bhūmigatāḥ
Vocativebhūmigata bhūmigatau bhūmigatāḥ
Accusativebhūmigatam bhūmigatau bhūmigatān
Instrumentalbhūmigatena bhūmigatābhyām bhūmigataiḥ bhūmigatebhiḥ
Dativebhūmigatāya bhūmigatābhyām bhūmigatebhyaḥ
Ablativebhūmigatāt bhūmigatābhyām bhūmigatebhyaḥ
Genitivebhūmigatasya bhūmigatayoḥ bhūmigatānām
Locativebhūmigate bhūmigatayoḥ bhūmigateṣu

Compound bhūmigata -

Adverb -bhūmigatam -bhūmigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria