Declension table of bhūmigṛha

Deva

NeuterSingularDualPlural
Nominativebhūmigṛham bhūmigṛhe bhūmigṛhāṇi
Vocativebhūmigṛha bhūmigṛhe bhūmigṛhāṇi
Accusativebhūmigṛham bhūmigṛhe bhūmigṛhāṇi
Instrumentalbhūmigṛheṇa bhūmigṛhābhyām bhūmigṛhaiḥ
Dativebhūmigṛhāya bhūmigṛhābhyām bhūmigṛhebhyaḥ
Ablativebhūmigṛhāt bhūmigṛhābhyām bhūmigṛhebhyaḥ
Genitivebhūmigṛhasya bhūmigṛhayoḥ bhūmigṛhāṇām
Locativebhūmigṛhe bhūmigṛhayoḥ bhūmigṛheṣu

Compound bhūmigṛha -

Adverb -bhūmigṛham -bhūmigṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria